A 395-14 Vṛndāvanakāvya

Manuscript culture infobox

Filmed in: A 395/14
Title: Vṛndāvanakāvya
Dimensions: 22 x 7.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:

Reel No. A 395/14

Title Vṛndāvanakāvya

Author Mālāṃka

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.0 x 7.5 cm

Folios 6

Lines per Folio 6

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1452/17

Manuscript Features

Stamp: Candrasamśera. With short comments in the margins. Word divisions are marked in the text.

Excerpts

Beginning

śrīkṛṣṇāya ||

varadāya<ref>in the margin: varaṃ dadātīti</ref> namo haraye patati jano yaṃ smarann api na moharaye<ref>in the margin: muhyatīti mohaḥ saṃsāra...</ref> |
bahuśaś cakraṃda hato manasi ditir yena daityacakraṃ dahatā ||

svam iva bhujaṃ gavi<ref>in the margin: jave</ref> śeṣaṃ, vyupadhāya ca yaḥ svapiti bhujaṃgaviśeṣaṃ |
navapallavasamakarayā śriyormmipaṃktyā ca sevitaḥ samakarayā ||

yena ca balir asuro dhaḥ kṣiter avasthāpitaḥ surair asurodhaḥ |
pṛthukaḥ sann ibhavad anaś cikṣepa ca yaḥ sarojasannibhavadanaḥ || (fol. 1r1–4) <references/>

End

nadati jaladair nidāghe sāraṃgo pāste bibhrati kaitakam avaneḥ
sāraṃ gopās to(!) saṃpraty udyuma(!)kālo na vāhinī pānāṃ tvanmūkhasurabhīṇāṃ śrīr nnavā hi<ref>In the margin: hiśabdo tra samur..mārthaḥ</ref> nīpānāṃ ||

ity āha pītavāsasam āyātane trastaṃ kaṃsāsurās(!) paśupamatām(!) āyatanetras taṃ |
hasitānāṃ vimalatayā saha līlājānāṃ chāyāṃ prakiran daśanaīḥ saha līlājānāṃ || || (fol. 6r3–6) <references/>

Colophon

iti vṛndāvana kāvyaṃ || || (fol. 6v1)

Microfilm Details

Reel No. A 395/14

Date of Filming 16-07-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 16-11-2003