A 395-14 Vṛndāvanakāvya
Manuscript culture infobox
Filmed in: A 395/14
Title: Vṛndāvanakāvya
Dimensions: 22 x 7.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1452
Remarks:
Reel No. A 395/14
Title Vṛndāvanakāvya
Author Mālāṃka
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.0 x 7.5 cm
Folios 6
Lines per Folio 6
Foliation figures in the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1452/17
Manuscript Features
Stamp: Candrasamśera. With short comments in the margins. Word divisions are marked in the text.
Excerpts
Beginning
śrīkṛṣṇāya ||
varadāya<ref>in the margin: varaṃ dadātīti</ref> namo haraye patati jano yaṃ smarann api na moharaye<ref>in the margin: muhyatīti mohaḥ saṃsāra...</ref> |
bahuśaś cakraṃda hato manasi ditir yena daityacakraṃ dahatā ||
svam iva bhujaṃ gavi<ref>in the margin: jave</ref> śeṣaṃ, vyupadhāya ca yaḥ svapiti bhujaṃgaviśeṣaṃ |
navapallavasamakarayā śriyormmipaṃktyā ca sevitaḥ samakarayā ||
yena ca balir asuro dhaḥ kṣiter avasthāpitaḥ surair asurodhaḥ |
pṛthukaḥ sann ibhavad anaś cikṣepa ca yaḥ sarojasannibhavadanaḥ || (fol. 1r1–4)
<references/>
End
nadati jaladair nidāghe sāraṃgo pāste bibhrati kaitakam avaneḥ
sāraṃ gopās to(!) saṃpraty udyuma(!)kālo na vāhinī pānāṃ tvanmūkhasurabhīṇāṃ śrīr nnavā hi<ref>In the margin: hiśabdo tra samur..mārthaḥ</ref> nīpānāṃ ||
ity āha pītavāsasam āyātane trastaṃ kaṃsāsurās(!) paśupamatām(!) āyatanetras taṃ |
hasitānāṃ vimalatayā saha līlājānāṃ chāyāṃ prakiran daśanaīḥ saha līlājānāṃ || || (fol. 6r3–6)
<references/>
Colophon
iti vṛndāvana kāvyaṃ || || (fol. 6v1)
Microfilm Details
Reel No. A 395/14
Date of Filming 16-07-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 16-11-2003